________________
कल्पसूत्र
सुबोधि०
॥१४५॥
एहिं जीतेन अवश्यंभावेन कल्प आचारो जीतकल्पः सोऽस्ति येषां ते जीतकल्पिकास्तैः देवेहिं विभ-11 क्तिपरावर्तीत् ते देवाः ताहिं ताभिः इटाहिं इष्टाभिः जावत्ति यावच्छब्दात् 'कंताहिं मणुण्णाहि इत्यादिः ।। पूर्वोक्तः पाठो वाच्यः वग्गूहिं वाग्भिः अणवरयं निरंतरं भगवंतं अभिणंदमाणायत्ति अभिनंदयंतः । समृद्धिमंतं आचक्षाणाः अभिथुवमाणायत्ति अभिष्टुवंतः स्तुतिं कुर्वन्तः सन्तः एवंवयासित्ति एवं
देवेहिं ताहि इटाहिं जाव वग्गूहिं अणवरयं अभिणंदमाणा य अभिथुवमाणा य एवं वयासी ॥ ११०॥ जय २ णंदा ! जय २ भद्दा! भदं ते
जय जय खत्तियवरवसहा! बुज्झाहि भगवं! लोगणाहा!सयलजगज्जीवहियं अवादिषुः ॥ ११० ॥ जयजयणंदा! 'जयजयत्ति' जयं लभस्व संभ्रमे द्विवचनं, नंदति समृद्धो भवतीति
॥१४५॥ नंदस्तस्य संबोधनं हे नंद ! दीर्घत्वं प्राकृतत्वात् , एवं जयजयभद्दत्ति जय जय भद्र! कल्याणवन् ! भदं ते ते तव भद्रं भवतु, जय जय क्षत्रियवरवृषभ ! बुज्झाहि बुद्ध्यस्व भगवन् ! लोकनाथ ! सकल
SAXASSAARA*