SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ कल्पसूत्र सुबोधि० ॥१४५॥ एहिं जीतेन अवश्यंभावेन कल्प आचारो जीतकल्पः सोऽस्ति येषां ते जीतकल्पिकास्तैः देवेहिं विभ-11 क्तिपरावर्तीत् ते देवाः ताहिं ताभिः इटाहिं इष्टाभिः जावत्ति यावच्छब्दात् 'कंताहिं मणुण्णाहि इत्यादिः ।। पूर्वोक्तः पाठो वाच्यः वग्गूहिं वाग्भिः अणवरयं निरंतरं भगवंतं अभिणंदमाणायत्ति अभिनंदयंतः । समृद्धिमंतं आचक्षाणाः अभिथुवमाणायत्ति अभिष्टुवंतः स्तुतिं कुर्वन्तः सन्तः एवंवयासित्ति एवं देवेहिं ताहि इटाहिं जाव वग्गूहिं अणवरयं अभिणंदमाणा य अभिथुवमाणा य एवं वयासी ॥ ११०॥ जय २ णंदा ! जय २ भद्दा! भदं ते जय जय खत्तियवरवसहा! बुज्झाहि भगवं! लोगणाहा!सयलजगज्जीवहियं अवादिषुः ॥ ११० ॥ जयजयणंदा! 'जयजयत्ति' जयं लभस्व संभ्रमे द्विवचनं, नंदति समृद्धो भवतीति ॥१४५॥ नंदस्तस्य संबोधनं हे नंद ! दीर्घत्वं प्राकृतत्वात् , एवं जयजयभद्दत्ति जय जय भद्र! कल्याणवन् ! भदं ते ते तव भद्रं भवतु, जय जय क्षत्रियवरवृषभ ! बुज्झाहि बुद्ध्यस्व भगवन् ! लोकनाथ ! सकल SAXASSAARA*
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy