SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ भगवता अचित्तजलेनापि सर्वस्नानं न कृतं, ब्रह्मचर्य च यावजीवं पालितं, दीक्षोत्सवे तु सचित्तोद-11 केनापि स्नानं कृतं, तथाकल्पत्वात् । एवं भगवंतं वैरंगिकं विलोक्य चतुर्दशवप्नसूचितत्वात् चक्रव-15 हार्तिधिया सेवमानाः श्रेणिकचंडप्रद्योतादयो राजकुमाराः खं खं स्थानं जग्मुः । पुणरविलोअंतिएहिं| पुनरपीति विशेषद्योतने, एकं तावत्समाप्तप्रतिज्ञः खयमेव भगवान् वर्त्तते, पुनरपि लोकांतिकैर्देवैर्बो४ाधित इति विशेषो द्योत्यते, 'लोकांते संसारांते भवा लोकांतिका एकावतारत्वात् , अन्यथा ब्रह्मलो-16 पुणरवि लोअंतिएहिं जीअकप्पिएहिं कवासिनां तेषां लोकांतभवत्वं विरुद्धयते, ते च नवविधाः, यदुक्तम्-“सारस्सय १ माइच्चा २, वण्ही ३ वरुणा य ४ गद्दतोया य ५। तुसिआ ६ अवाबाहा ७, अग्गिच्चा ८ चेव रिट्ठा य ९॥१॥ एए देवनिकाया, भयवं बोहिंति जिणवरिंदं तु । सबजगज्जीवहिअं, भयवं! तित्थं पवत्तेहि ॥२॥" यद्यपि स्वयंबुद्धो भगवांस्तदुपदेशं नाऽपेक्षते, तथापि तेषां अयं आचारो वर्त्तते, तदेवाह । जीअकप्पिकल्प. २५ ॥ CRICS*%AASAASAASASSASSAS
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy