________________
कल्पसूत्र- अष्टाविंशतिवर्षातिक्रमे भगवतो मातापितरौ आवश्यकाभिप्रायेण तुर्यं स्वर्ग, आचारांगाभिप्रायेण पंचमः सबोधितु अनशनेन अच्युतं गतौ।ततो भगवता ज्येष्ठभ्राता पृष्टः, राजन् ! ममाऽभिग्रहः संपूर्णोऽस्ति ततोऽहं||
प्रजिष्यामि, ततो नंदिवर्द्धनः प्रोवाच, भ्रातः ! मम मातापितृविरहदुःखितस्य अनया वार्तया किं ॥१४४॥
क्षते क्षारं क्षिपसि? ततो भगवताप्रोक्तं-"पिअमाइभाइभयणी-भज्जापुत्तत्तणेण सव्वेवि। जीवा जाया | बहुसो, जीवस्स उ एगमेगस्स ॥१॥” ततः कुत्र २ प्रतिबंधः क्रियते ? इति निशम्य नंदिवर्द्धनो
गुरुमहत्तरएहिं अब्भणुण्णाए सम्मत्तपइण्णे ॥ वोचत् , भ्रातः! अहमपीदं जानामि, किंतु प्राणतोऽपि प्रियस्य तव विरहो मां अतितमां पीडयति, ततो मदुपरोधाद्वर्षद्वयं गृहे तिष्ठ, भगवानपि एवं भवतु, किंतु राजन् ! मदर्थं न कोऽपि आरंभः कार्यः प्रासुकाशनपानेनाहं स्थास्यामि इत्यवोचत् , राज्ञाऽपि तथाप्रतिपन्ने सति समधिकं वर्षद्वयं वस्त्रालंका-1॥१४४।। रविभूषितोऽपि प्रासुकैषणीयाहारः सचित्तं जलं अपि अपिबन् भगवान् गृहे स्थितः, ततः प्रभृति ।
SALAMAULA