________________
विणीए विनीतो विनयवान् णाए ज्ञातः प्रख्यातः णायपुत्ते ज्ञातः सिद्धार्थस्तस्य पुत्रः, न केवलं पुत्र-12 मात्रः, किंतु णायकुलचंदे ज्ञातकुले चंद्र इव विदेहे वज्रऋषभनाराचसंहननसमचतुरस्रसंस्थानमनोहरत्वात् विशिष्टं देहं यस्य स विदेहः विदेहदिण्णे विदेहदिन्ना त्रिशला तस्या अपत्यं वैदेहदिन्नः विदेहजच्चे विदेहा त्रिशला तस्यां जाता 'अञ्चत्ति' अर्चा शरीरं यस्य स तथा विदेहसूमाले विदेह
विणीए णाए णायपुत्ते णायकुलचंदे विदेहे विदेहदिण्णे विदेहजच्चे
विदेहसूमाले तीसं वासाइं विदेहंसि कटु अम्मापिईहिं देवत्तगएहिं शब्देन अत्र गृहवास उच्यते, तत्र 'सुमालेत्ति' सुकुमालः, दीक्षायां तु परीषहादिसहने अतिकठोरत्वात् । तीसं वासाइं त्रिंशद्वर्षाणि विदेहंसि गृहवासे कह कृत्वा त्रिंशद्वर्षाणि गृहस्थभावे स्थित्वेत्यर्थः अम्मापिईहिं इत्यादि- मातापित्रोदेवत्वं गतयोर्गुरुमहत्तरैनंदिवर्द्धनादिभिरभ्यनुज्ञातः समाप्तप्रतिज्ञश्च | 'मातापित्रोर्जीवतो हं प्रव्रजिष्यामीति' गर्भगृहीतायाः प्रतिज्ञायाः पूरणात् । स व्यतिकरस्त्वेवम्