SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ अष्टचत्वारिंशदधिकया द्विसहस्त्या २०४८ । त्रयोदशं षण्णवत्यधिकया चतुःसहरूया ४०९६ । चतुर्दशं च अष्टसहख्या द्विनवत्युत्तरशताधिकया ८१९२ । सर्वाणि पूर्वाणि षोडशभिः सहस्रेस्यशीत्यधिकैस्त्रिभिः शतैश्च ( १६३८३ ) हस्तिप्रमाणमषीपुंजैर्लेख्यानि ॥ स्थापना च पूर्वाणांसंज्ञा उत्पाद अग्राय वीर्य | अस्ति | ज्ञान - सत्य | आत्म कर्म प्रत्याख्या विद्याप्र कल्याण प्राणावाय क्रियावि लोकबिंदु- सर्व पूर्व १ | णीय २ प्रवाद प्रवाद ४ प्रवाद ५ प्रवाद ६/प्रवाद प्रवादनप्रवाद वाद १० ११ | १२ शाल १३ सार १४ | संख्या ROSAARESSAARESSES XSARASARAS __तस्मान्महापुरुषप्रणीतत्वेन मान्यं गंभीरार्थ च । यतः–“सबनईणं जा हुज, वालुआ सव्वोहैदहीण जं उदयं । तत्तो अणंतगुणिओ, अत्थो इक्कस्स सुत्तस्स ॥१॥ मुखे जिह्वासहस्रं स्यात् , हृदये केवलं यदि । तथापि कल्पमाहात्म्यं, वक्तुं शक्यं न मानवैः ॥२॥" अथ तस्य श्रीकल्पस्य वाचने श्रवणे च अधिकारिणो मुख्यवृत्त्या साधुसाव्यस्तत्रापि कालतो
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy