SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ कल्पसूत्र. सुबोधि० ॥१४२॥ नान्, यान् संशयान्कोऽपि निरासयन्न । बिभेद तांस्तान्निखिलान् स एष, बालोऽपि भोः ! पश्यत चित्रमेतत् ॥ १ ॥" किंच- अहो ! ईदृशस्य विद्याविशारदस्यापि ईदृशं गांभीर्यम् ! अथवा युक्तमेवेदं ईदृशस्य महात्मनः, यतः - " गर्जति शरदि न वर्षति, वर्षति वर्षासु निःखनो मेघः । नीचो वदति न गुणं तीसे तओ णामधिज्जा एवमाहिज्जंति, तंजहा - तिसला इवा, विदेहदिण्णा इवा, पीइकारिणी इवा । समणस्सणं भगवओ महावीरस्स पित्तिजे सुपासे, जेट्टे भाया णंदिवडणे, भगिणी सुदंसणा, भारिया जसोया कोडिण्णगोत्ते णं, समणस्स णं भगवओ महावीरस्स धूआ कासवगोत्ते णं कुरुते, न वदति साधुः करोत्येव ॥१॥" तथा - " असारस्य पदार्थस्य, प्रायेणाडंबरो महान् । नहि खर्णे ध्वनिस्तादृक्, यादृक् कांस्ये प्रजायते ॥ २ ॥ इत्यादि चिंतयंतं पंडितं शक्रः प्रोवाच - "मनुष्यमात्रं पंचमः क्षणः ॥५॥ ॥१४२॥
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy