________________
बुराशेः, प्रभोः पुरो यद्वचसां विलासः ॥२॥ यतः - "अनध्ययनविद्वांसो, निर्द्रव्यपरमेश्वराः । अनलंकारसुभगाः, पांतु युष्मान् जिनेश्वराः ॥ १ ॥" इत्यादि वदन् कृतब्राह्मणरूपस्त्वरितं यत्र भगवान् तिष्ठति तत्र पंडितगेहे समाजगाम, आगत्य च पंडितयोग्ये आसने भगवंतं उपवेश्य पंडितमनोगतान् संदेहान् पप्रच्छ, श्रीवीरोऽपि बालोऽयं किं वक्ष्यतीत्युत्कर्णेषु सकललोकेषु सर्वाणि उत्तराणि
समणस्स णं भगवओ महावीरस्स पिया कासवगोत्ते णं तस्स णं तओ णामधिज्जा एवमाहिज्जंति, तंजहा - सिद्धत्थे इवा, सिजसे इवा, जससे इवा । समणस्स णं भगवओ महावीरस्स माया वासिस -
ददौ ततो 'जैनेंद्रं व्याकरणं' जज्ञे । यतः- “सक्को य तस्समक्खं, भगवंतं आसणे निवेसित्ता । सदस्स लक्खणं पुच्छे, वागरणं अवयवा इंदं ॥ १ ॥” सर्वेऽपि जना विस्मयं प्रापुः, अहो ! बालेनाऽपि वर्द्धमानकुमारेण एतावती विद्या कुत्राऽधीतेति, पंडितोऽपि चिंतयामास, - " आबालकालादपि मामकी