________________
कल्पसूत्र
टक-खजूरसितोपलास्तथा खंडा । चारुकुलिचारुबीजा-द्राक्षादिसुखाशिकावृंदम् ॥ ५॥ सौवर्णरात्नरा-पंचमः सुबोधि०
जत-मिश्राणि च पुस्तकोपकरणानि । कमनीयमषीभाजन- लेखनिकापट्टिकादीनि ॥६॥ वाग्देवी
प्रतिमाएं- कृतये सौवर्णभूषणं भव्यम् । नव्यबहुरत्नखचितं, छात्राणां विविधवस्त्राणि ॥७॥ इत्या॥१४॥ 18 दिसमग्रपठनसामग्रीसहितः कुलवृद्धाभिस्तीर्थोदकैः स्नपितः परिहितप्रचुरालंकारभासुरः शिरोधृतमे-है।'
घाडंबरच्छत्रश्चतुश्चामरवीजितांगश्चतुरंगसैन्यपरिवृतो वाद्यमानानेकवादित्रः पंडितगेहं उपाजगाम, है पंडितोऽपि भूपालपुत्रपाठनोचितां पर्वपरिधेयक्षीरोदकधौतिकहेमयज्ञोपवीतकेसरतिलकादिसामग्री यावत्करोति तावपिप्पलपर्णवत्, गजकर्णवत् ,कपटिध्यानवन्नृपतिमानवत् , चलाचलसिंहासनः शक्रो
वधिना ज्ञाततत्स्वरूपो देवान् इत्थं अवादीत् । अहो ! महच्चित्रं! यद्भगवतोऽपि लेखशालायां मोचनं, इयतः-“साने वंदनमालिका स मधुरीकारः सुधायाः स च, ब्रायाः पाठविधिः स शुभ्रिमगुणारोपः।
सुधादीधितौ । कल्याणे कनकच्छटाप्रकटनं पावित्र्यसंपत्तये, शास्त्राध्यापनमहतोऽपि यदिदं सल्लेख-81 शालाकृतेः ॥ १॥ मातुः पुरो मातुलवर्णनं तत् , लंकानगर्या लहरीयकं तत् । तत्प्राभृतं लावणमं
॥१४॥