SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ कल्पसूत्र टक-खजूरसितोपलास्तथा खंडा । चारुकुलिचारुबीजा-द्राक्षादिसुखाशिकावृंदम् ॥ ५॥ सौवर्णरात्नरा-पंचमः सुबोधि० जत-मिश्राणि च पुस्तकोपकरणानि । कमनीयमषीभाजन- लेखनिकापट्टिकादीनि ॥६॥ वाग्देवी प्रतिमाएं- कृतये सौवर्णभूषणं भव्यम् । नव्यबहुरत्नखचितं, छात्राणां विविधवस्त्राणि ॥७॥ इत्या॥१४॥ 18 दिसमग्रपठनसामग्रीसहितः कुलवृद्धाभिस्तीर्थोदकैः स्नपितः परिहितप्रचुरालंकारभासुरः शिरोधृतमे-है।' घाडंबरच्छत्रश्चतुश्चामरवीजितांगश्चतुरंगसैन्यपरिवृतो वाद्यमानानेकवादित्रः पंडितगेहं उपाजगाम, है पंडितोऽपि भूपालपुत्रपाठनोचितां पर्वपरिधेयक्षीरोदकधौतिकहेमयज्ञोपवीतकेसरतिलकादिसामग्री यावत्करोति तावपिप्पलपर्णवत्, गजकर्णवत् ,कपटिध्यानवन्नृपतिमानवत् , चलाचलसिंहासनः शक्रो वधिना ज्ञाततत्स्वरूपो देवान् इत्थं अवादीत् । अहो ! महच्चित्रं! यद्भगवतोऽपि लेखशालायां मोचनं, इयतः-“साने वंदनमालिका स मधुरीकारः सुधायाः स च, ब्रायाः पाठविधिः स शुभ्रिमगुणारोपः। सुधादीधितौ । कल्याणे कनकच्छटाप्रकटनं पावित्र्यसंपत्तये, शास्त्राध्यापनमहतोऽपि यदिदं सल्लेख-81 शालाकृतेः ॥ १॥ मातुः पुरो मातुलवर्णनं तत् , लंकानगर्या लहरीयकं तत् । तत्प्राभृतं लावणमं ॥१४॥
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy