SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ ISROSC शिशुरेष विप्र ! नाशंकनीयो भवता स्वचित्ते । विश्वत्रयीनायक एष वीरो, जिनेश्वरो वाङ्मयपारहश्वा ॥३॥” इत्यादि श्रीवर्द्धमानस्तुतिं निर्माय शक्रः स्वस्थानं जगाम । भगवानपि सकलज्ञातक्षत्रि-1 यपरिकलितः स्वगृहमगात्॥ इति लेखशालाकरणम् ॥ ___ एवं बाल्यावस्थानिवृत्तौ संप्राप्तयौवनो भोगसमर्थो भगवान् मातापितृभ्यां शुभे मुहूर्ते समरवी-13 तीसे दो णामधिज्जा एवमाहिजंति, तंजहा-अणोजा इवा, पियदंसणा इवा। समणस्स णं भगवओ महावीरस्स नत्तुई कोसियगोत्तेणं तीसे णं दो णामधिज्जा एवमाहिजंति, तंजहा-सेसवई इवा, जसवई इवा ॥ १०९॥ रनृपपुत्री यशोदां परिणायितः, तया च सह सुखमनुभवतो भगवतः पुत्री जाता, साऽपि प्रवरनर-2 पतिसुतस्य स्वभागिनेयस्य जमालेः परिणायिता, तस्या अपि शेषवती नाम्नी पुत्री, सा च भगवतो | 'नतुई' दौहित्रीत्यर्थः। समणस्स णं भगवओ महावीरस्स इत्यादितः जसवई इवा इत्यंतं सुगमम् । A
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy