________________
वीर्यं पराक्रमस्तेन संपन्नः, यतो भगवान् एवंविधस्ततो देवैः 'से' इति तस्य भगवतो नाम कृतं 'श्रमणो भगवान्महावीर' इति तृतीयम् (३) ॥ १०८ ॥
तदिदं नाम देवैः कथं कृतं ? इत्यत्र संप्रदायः - अथैवं पूर्वोक्तयुक्त्या सुरासुरनरेश्वरैः कृतजन्मोत्सवो भगवान् द्वितीयाशशीव मंदारांकुर इव वृद्धिं प्राप्नुवन् क्रमेण एवंविधो जातः -
देवेहिं से णाम कयं समणे भगवं महावीरे ॥ १०८ ॥
[ त्रोटक वृत्ते ] - द्विजराजमुखो गजराजगतिः, अरुणोष्ठपुटः सितदंतततिः । शितिकेशभरोऽम्बुजमंजुकरः, सुरभिश्वसितः प्रभयोल्लसितः ॥ १ ॥ मतिमान् श्रुतवान् प्रथितावधियुक्, पृथुपूर्वभवस्मरणो गतरुकू । मतिकांतिधृतिप्रभृतिस्वगुणै - जगतोऽप्यऽधिको जगतीतिलकः ॥ २ ॥ स चैकदा कौतुकरहितोऽपि तेषां उपरोधात्समानवयोभिः कुमारैः सह क्रीडां कुर्वाणः आमलकी