SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ सुगमम् ॥१०६॥ त जयाण इत्यादितः णामेणं इति पर्यंत सुगमम्॥१०७॥ समणेभगवं इत्यादि-श्रमणो । अम्हे हिरण्णेणं वड्डामो सुवण्णेणं धणेणं धण्णेणं रज्जेणं जाव सावएजेणं पीइसक्कारेणं अईव अईव अभिवड्ढामो सामंतरायाणो वसमागया य ॥ १०६॥ तं जयाणं अम्हं एस दारए जाए भविस्सइ तयाणं अम्हे एयरस दारगस्स इमं एयाणुरूवं गुण्णं गुणणिप्पण्णं णामधिज्जं करिस्सामो वडमाणुत्ति । ता अम्हं अन्ज मणोरहसंपत्ती जाया तं होऊणं कुमारे वडमाणे णामे णं ॥ १०७॥ समणे भगवं महावीरे कासवगुत्ते णं तस्स णं तओ णामधिज्जा एवमाहिज्जंति तंजहा-अम्मापिउसंतिए वद्धमाणे। भगवान् महावीरः, काश्यपनामकं गोत्रं यस्य स तथा तस्सणं तओ णामधिज्जा एवमाहिजंति कल्प. २४ IPL
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy