________________
॥१३८॥
कल्पसूत्र- कृताचमनौ, ततश्च चोक्खत्ति लेपसिस्थाद्यपनयनेन चोक्षी, अत एव परमशुचीभूती, तं मित्रादिवर्ग सुबोधि० विपुलेन पुष्पवस्त्रादिना सत्कारयतः सन्मानयतः, तथा कृत्वा च तस्य मित्रादि (७) वर्गस्य पुरतो
मित्त-णाइ-णियग-सयण-संबंधि-परिजणं णाए अखत्तिए अ विउलेणंपुप्फवत्थ गंधमल्लालंकारेणं सक्कारति सम्माणेति सक्कारित्ता सम्माणित्ता तस्सेव मित्त-णाइ-णियग-सयण-संबंधि-परिजणस्स णायाणं खत्तियाण य पुरओ एवं वयासि ॥१०५॥ पुविपि णं देवाणुप्पिया! अम्हं एयंसि दारगंसि गभं वकंतंसि समाणंसि इमे एयारूवे अब्भत्थिए जाव समुप्पन्जित्था, जप्प
भिई चणं अम्हं एस दारए कुच्छिसि गब्भत्ताए वकंते तप्पभिई चणं वन्मातापितरौ एवं अवादिष्टाम् ॥ १०५॥ पुविंपिणं इत्यादितः अभिवट्ठामो इति यावत्सर्व
ASRAMOROSAARLARA 3*
॥१३॥