SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ स्म है भोजनवेलायां भोजनमंडपे सुखासनवराणि गतौ सुखासीनौ इत्यर्थः, तैर्मित्रादिभिः सार्धं तद्विपुलं अशनादि ४ आसाएमाणत्ति आ ईषत् खादयंती बहुत्यजंतौ इक्ष्वादेरिव, विसाएमाणत्ति विशेषेण|| खादयंतौ अल्पं त्यजतौ खजूरादेरिव, परिभुजेमाणत्ति सर्वमपि भुंजानौ अल्पमपि अत्यजतो भोज्या णाएहिं खत्तिएहिं सद्धिं तं विउलं असणं पाणं खाइमं साइमं आसाएमाणा विसाएमाणा परिभुजेमाणा परिभाएमाणा एवं वा विहरंति ॥ १०४॥ जिमियभुत्तुत्तरागयाविय णं समाणा आयंता चोक्खा परमसुइभूया ते देरिव, परिभाएमाणत्ति परिभाजन्तौ परस्परं यच्छतौ एवंवा विहरति अनेन प्रकारेण भुंजानौ तिष्ठतः | इति भावः ॥ १०४ ॥ ततो जिमिअत्ति जिमितौ भुत्तुत्तरागयाविअणंति भुक्तोत्तरं भोजनोत्तरकाले * इत्यर्थः, आगतौ उपवेशनस्थाने इति गम्यं समाणत्ति एवंविधौ संतो आयंतत्ति आचातौ शुद्धोदकेन | CARALLECRCC
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy