________________
स्म
है भोजनवेलायां भोजनमंडपे सुखासनवराणि गतौ सुखासीनौ इत्यर्थः, तैर्मित्रादिभिः सार्धं तद्विपुलं
अशनादि ४ आसाएमाणत्ति आ ईषत् खादयंती बहुत्यजंतौ इक्ष्वादेरिव, विसाएमाणत्ति विशेषेण|| खादयंतौ अल्पं त्यजतौ खजूरादेरिव, परिभुजेमाणत्ति सर्वमपि भुंजानौ अल्पमपि अत्यजतो भोज्या
णाएहिं खत्तिएहिं सद्धिं तं विउलं असणं पाणं खाइमं साइमं आसाएमाणा विसाएमाणा परिभुजेमाणा परिभाएमाणा एवं वा विहरंति ॥ १०४॥
जिमियभुत्तुत्तरागयाविय णं समाणा आयंता चोक्खा परमसुइभूया ते देरिव, परिभाएमाणत्ति परिभाजन्तौ परस्परं यच्छतौ एवंवा विहरति अनेन प्रकारेण भुंजानौ तिष्ठतः |
इति भावः ॥ १०४ ॥ ततो जिमिअत्ति जिमितौ भुत्तुत्तरागयाविअणंति भुक्तोत्तरं भोजनोत्तरकाले * इत्यर्थः, आगतौ उपवेशनस्थाने इति गम्यं समाणत्ति एवंविधौ संतो आयंतत्ति आचातौ शुद्धोदकेन |
CARALLECRCC