SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ कल्पसूत्र सुबोधि० क्षणः ॥१३७॥ ॥५ ॥ मित्तणाइ इत्यादि-तत्र मित्राणि सुहृदः, ज्ञातयः सजातीयाः,निजकाः स्वकीयाः पुत्रादयः, स्वजनाःपि-पंचमः तृव्यादयः, संबंधिनः पुत्रपुत्रीणां श्वशुरादयः,परिजनो दासीदासादिः,'णाए अत्ति' ज्ञाताश्च क्षत्रियाः साइमं उवक्खडावेंति, उवक्खडावित्ता मित्त-णाइ-णियग-सयण-संबंधि-परियणं, णाए अ खत्तिए अ आमंतेंति आमंतित्ता तओ पच्छा व्हाया कयबलिकम्मा कयकोउयमंगलपायच्छित्ता सुद्धप्पावेसाइं मंगल्लाइं पवराई वत्थाइं परिहिया अप्पमहग्याभरणालंकियसरीरा भोअणवेलाए भोअण मंडवंसि सुहासणवरगया तेणं मित्त-णाइ-णियग-सयण-संबंधि-परिजणेणं श्रीऋषभदेवसजातीयास्तान् आमंत्रयत आमंत्र्य चतओपच्छा ततः पश्चात् ण्हायाकयबलिकम्मा स्नातौ, कृता पूजा याभ्यां तथा तौ, 'कयकोउयमंगलपायच्छित्ता'इत्यादिविशेषणविशिष्टौ भोअणवेलाए ॥१३७॥
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy