________________
कल्पसूत्र
सुबोधि०
क्षणः
॥१३७॥
॥५
॥
मित्तणाइ इत्यादि-तत्र मित्राणि सुहृदः, ज्ञातयः सजातीयाः,निजकाः स्वकीयाः पुत्रादयः, स्वजनाःपि-पंचमः तृव्यादयः, संबंधिनः पुत्रपुत्रीणां श्वशुरादयः,परिजनो दासीदासादिः,'णाए अत्ति' ज्ञाताश्च क्षत्रियाः
साइमं उवक्खडावेंति, उवक्खडावित्ता मित्त-णाइ-णियग-सयण-संबंधि-परियणं, णाए अ खत्तिए अ आमंतेंति आमंतित्ता तओ पच्छा व्हाया कयबलिकम्मा कयकोउयमंगलपायच्छित्ता सुद्धप्पावेसाइं मंगल्लाइं पवराई वत्थाइं परिहिया अप्पमहग्याभरणालंकियसरीरा भोअणवेलाए भोअण
मंडवंसि सुहासणवरगया तेणं मित्त-णाइ-णियग-सयण-संबंधि-परिजणेणं श्रीऋषभदेवसजातीयास्तान् आमंत्रयत आमंत्र्य चतओपच्छा ततः पश्चात् ण्हायाकयबलिकम्मा स्नातौ, कृता पूजा याभ्यां तथा तौ, 'कयकोउयमंगलपायच्छित्ता'इत्यादिविशेषणविशिष्टौ भोअणवेलाए
॥१३७॥