SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ कमिंदुः सततं प्रसन्नः॥१॥” एवं सूर्यस्यापि दर्शनम् , नवरं मूर्तिः स्वर्णमयी ताम्रमयी वा, मंत्रश्च, “ॐ अँह सूर्योसि दिनकरोऽसि तमोपहोऽसि सहस्रकिरणोऽसि जगच्चक्षुरसि प्रसीद" आशीर्वादश्चायम्-"सर्वसुरासुरवंद्यः, कारयिताऽपूर्वसर्वकार्याणाम् । भूयात्रिजगच्चक्षुर्मंगलदस्ते सपुत्रायाः ॥ २॥” इतिचंद्रसूर्यदर्शनविधिः ॥ 'सांप्रतं च तत्स्थाने शिशोर्दर्पणो दयते ॥ दिवसे धम्मजागरियं जागरेंति, एक्कारसमे दिवसे विइकंते, निवत्तिए असुइजम्मकम्मकरणे, संपत्ते बारसाहे दिवसे, विउलं असणपाणखाइमततः षष्ठे दिवसे धम्मजागरियं धर्मेण कुलधर्मेण षष्ठयां रात्री जागरणं धर्मजागरिका तां जागृतः, षष्ठे दिने जागरणमहोत्सवं कुरुत इति भावः । एवं च एक्कारसमे इत्यादि-एकादशे दिवसे व्यति-18 || क्रांते सति अशुचीनां जन्मकर्मणां नालच्छेदादीनां करणे निवर्तिते सति संपत्तेति समापिते सति 51 द्वादशे च दिवसे संप्राप्ते सति भगवन्मातापितरौ विपुलं अशनादि ४ उपस्कारयत उपस्कार्य च, *NASIASANASIASA HASSANASSROCK ASS**
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy