________________
कल्पमूत्र.
प्रतीच्छन् स्वयं गृह्णन् पडिच्छावेमाणे प्रतिग्राहयन् सेवकादिभिः एवं विहरति आस्ते ॥ १०३ ॥ तएणं हूँ| सुबोषिक द इत्यादि-ततः श्रमणस्य भगवतो महावीरस्य मातापितरौ प्रथमे दिवसे स्थितिपतितां कुरुतः, तृतीये है
|दिवसे चंद्रसूर्यदर्शनिकां उत्सवविशेषं कुरुतः, तद्विधिश्चायम्॥१३६॥
जन्मदिनादिनद्वयातिक्रमे गृहस्थगुरुरर्हत्प्रतिमाग्रे रूप्यमयीं चंद्रमूर्ति प्रतिष्ठाप्य अर्चित्वा विधिना ||
तएणं समणस्स भगवओ महावीरस्स अम्मापियरो पढमे दिवसे
ठिइवडियं करेंति, तइए दिवसे चंदसूरदसणियं करेंति, छठे स्थापयेत्, ततः स्नातां सुवस्त्राभरणां सपुत्रां मातरं चंद्रोदये प्रत्यक्षं चंद्रसन्मुखं नीत्वा “ॐ अँह है चंद्रोसि निशाकरोसि नक्षत्रपतिरसि सुधाकरोसि औषधीग सि अस्य कुलस्य वृद्धिं कुरु २ खाहा"|| इत्यादि चंद्रमंत्रमुच्चरमाणश्चंद्रं दर्शयेत् , सपुत्रा माता च गुरुं प्रणमति, गुरुश्चाशीर्वादं ददाति, "१२५॥ स चायम्-“सर्वोषधीमिश्रमरीचिराजिः, सर्वापदां संहरणप्रवीणः। करोतु वृद्धिं सकलेपि वंशे, युष्मा-18