________________
दसाहियाए दशाहिकायां दशदिवसप्रमाणायां ठिइवडियाए स्थितिपतितायां वट्टमाणीए वर्तमानायां । सइएत्ति शतपरिमाणान् साहस्सिएत्ति सहस्रपरिमाणान् सयसाहस्सिएत्ति लक्षप्रमाणान् जाएत्ति
महत्प्रतिमापूजाः कुर्वन् कारयंश्चेति शेषः “भगवन्मातापित्रोः श्रीपार्श्वनाथसंतानीयश्रावकत्वात् , यजधातोश्च देवपूजार्थत्वात् यागशब्देन प्रतिमापूजा एव ग्राह्या, अन्यस्य यज्ञस्य असंभवा
वट्टमाणीए, सइए अ, साहस्सिए अ, सयसाहस्सिए अ, जाए अ, दाए अ, भाए अ, दलमाणे अ, दवावेमाणे अ, सइए अ, साहस्सिए अ, सयसाह
स्सिए अ, लंभे पडिच्छेमाणे अ, पडिच्छावेमाणे अ, एवं वा विहरइ॥१०३॥ त् । पार्श्वनाथसंतानीयश्रावकत्वं चानयोराचारांगे प्रतिपादितम् ” । दाएअत्ति दायान् पर्वदिवसादौ । दानानि भाएअत्ति भागान् लब्धद्रव्यविभागान् मानितद्रव्यांशान् वा दलमाणे अ दवावेमाणे अत्ति | ददत् दापयंश्च, तथा पूर्वोक्तप्रमाणान् लंभेत्ति लाभान् ‘वधामणां-वधाई-' इति लोके, पडिच्छेमाणे