________________
कल्पमूत्र
सुबोधि०
॥१३५॥
-14XSHASHASHAAAA**
है कुदंडो महत्यपराधे अल्पं राजग्राह्यं धनं, ताभ्यां रहितां, पुनः किं० ? अधरिमं धरिमं ऋणं तेन रहितां । ऋणस्य राज्ञा दत्तत्वात् , पुनः किं० ? गणियावरणाडइज्जकलियं गणिकावरैर्नाटकीयैर्नाटकप्रतिबद्धैः पात्रैः कलितां, पुनः किं०? अणेगतालायराणुचरियं अनेकैस्तालाचरैः प्रेक्षाकारिभिः अनुचरितां सेवि-11 तां, पुनः किं०? अणु यमुइंगं अनुश्रुता वादकैः अपरित्यक्ता मृदंगा यस्यां सा तथा तां, पुनः किं०?
गणियावरणाडइज्जकलियं अणेगतालायराणुचरियं अणुडुयमुइंग[ग्रं०५००] अमिलायमल्लदामं पमुइयपक्कीलियसपुरजणजाणवयं दसदिवसं ठिइवडियं
करेइ ॥ १०२ ॥ तएणं सिद्धत्थे राया दसाहियाए ठिइवडियाए अमिलायमल्लदामं अम्लानानि माल्यदामानि यस्यां सा तथा तां, पुनः किं० ? पमुइयपक्कीलियत्ति । प्रमुदिताः प्रमोदवंतः अत एव प्रकीडिताः क्रीडितुं आरब्धाः सपुरजणत्ति पुरजनसहिताः जाणवयत्ति ६ ॥१३५॥ जानपदा देशलोका यत्र सा तथा ताम् ॥ १०२ ॥ तएणसिद्धत्थेराया ततः स सिद्धार्थो राजा