________________
|| दशदिवसान् यावत् ठिइवडियं स्थितिपतितां कुलमर्यादा महोत्सवरूपां करोतीति योजना, अथ
किंविशिष्टां स्थितिपतितामित्याह । उस्सुकं उत्शुल्कां शुल्कं विक्रेतव्यक्रयाणकं प्रति मंडपिकायां| राजग्राह्यं द्रव्यं, 'दाण' इति लोके, तेन रहितां, पुनः किं०? उक्करं उत्करां करो गवादीन् प्रति प्रति-14 वर्ष राजग्राह्यं द्रव्यं तेन रहितां, अत एव उकिटं उत्कृष्टां सर्वेषां हर्षहेतुत्वात् , पुनः किं० १ अदिजं है
भेरि झल्लरि-खरमुहि-हुडुक्क-मुरज-मुइंग-दुंदुहिनिग्घोसणाइयरवेणं उस्सुक्कं
उक्करं उक्किट्ठ अदिजं अमिजं अभडप्पवेसं अदंडकोदंडिमं अधरिमं अदेयां, यत् यस्य युज्यते तत्सर्वं तेन अट्टात् ग्राह्यं न तु मूल्यं देयं, मूल्यं तु तस्य राजा ददातीति । भावः, अत एव अमिजं अमेयां अमितानेकवस्तुयोगात्, अथवा अदेयां विक्रयनिषेधात्, अमेयां
यविक्रयनिषेधात्, पुनः किं०? अभडप्पवेसं नास्ति कस्यापि गृहे राजाज्ञादायिनां भटानां राजपुरुषाणां प्रवेशो यत्र सा तथा तां, पुनः किं०? अदंडकोदंडिमं दंडो यथापराधं राजग्राह्यं धनं,