SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ पचमः कल्पसूत्रसुबोधि क्षणः ॥१३४॥ PCOCALCROSSASSAMROSAR पुरेणेत्यर्थः, सवपुप्फवत्थमल्लगंधमल्लालंकारविभूसाए सर्वा या पुष्पगंधवस्त्रमाल्यालंकारादिरूपा विभूषा | तया सवतुडियसद्दणिणाएणं सर्वो यस्युटितानां वादित्राणां शब्दो निनादश्च प्रतिरवस्तेन, एवं महयाइड्डीए महत्या ऋद्ध्या छत्रादिरूपया युक्त इत्यादिविशेषणसमूहो वाच्यः, यावत् महयावरतुडि-21 यजमगसमगप्पवाइएणं महत् विस्तीर्णं यत् वराणां प्रधानानां 'तुडियत्ति' त्रुटितानां वादित्राणां तुडियसद्दणिणाएणं महया इड्डीए महया जुईए महया बलेणं महया वाह णेणं महया समुदएणं महया वरतुडियजमगसमगप्पवाईएणं संख-पणव'जमगसमगत्ति' युगपत् ‘पवाइएणंति' प्रवादितं शब्दस्तेन, तथा संखेत्यादि-शंखः प्रसिद्धः, पणवो है। मृत्पटहः, भेरी ढक्का, झल्लरी ‘झालर' इति लोके प्रसिद्धा, खरमुहित्ति खरमुखी काहला, 'हुडुक्कत्ति हुडुक्का तिवलितुल्या, मुरुजो मईलः, मृदंगो मृन्मयः, स एव दुंदुभिर्देववाद्यं, एतेषां यो निर्घोषो । महाशब्दो, नादितं च प्रतिशब्दस्तद्रूपो यो रवस्तेन, एवंरूपया सकलसामय्या युक्तः सिद्धार्थो राजा ॥१३४॥
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy