________________
इति यावत्सुगमम् ॥१०१॥ तएणं से सिद्धत्थे राया इत्यादितः ठिइवडिअं करेइ इति पर्यंत, तत्र 'जाव सबोरोहेणं' इत्यत्र यावच्छब्दात् 'सबिड्डीए सवजुईए सवबलेणं सववाहणेणं सबसमुदएणं| इत्येतानि पदानि वाच्यानि, तेषां चायमर्थः, सविड्डिए सर्वया ऋद्ध्या युक्त इति गम्यं, एवं सर्वेष्वपि ।
ऊसवित्ता जेणेव सिद्धत्थे खत्तिए तेणेव उवागच्छंति उवागच्छित्ता करयलजाव कट्ट सिद्धत्थस्स खत्तियस्स रण्णो तमाणत्तियं पञ्चप्पिणंति ॥ १०१॥ तएणं से सिद्धत्थे राया जेणेव अट्टणसाला तेणेव उवागच्छइ उवा
गच्छित्ता जाव सबोरोहेणं सवपुप्फगंधवत्थमल्लालंकारविभूसाए सवविशेषणेषु वाच्यं, सर्वया युक्त्या उचितवस्तुसंयोगेन सर्वद्युत्या वाभरणादिदीप्त्या, सर्वेण बलेन है सैन्येन, सर्वेण वाहनेन शिबिकातुरगादिना, सर्वेण समुदयेन परिवारादिसमूहेन, एवं यावच्छब्दसूचितं अभिधाय ततः 'सबोरोहेणं' इत्यादि वाच्यम् । तत्र सबोरोहेणं सर्वाऽवरोधेन सर्वेण अंतः