________________
कल्पसूत्र
सुबोध ० ॥१३३॥
लान् कुट्टयंतो वा ये कथां कथयंति, तैः अनुचरितं संयुक्तं एवंविधं क्षत्रियकुंडग्रामनगरं कुरुत स्वयं, कारयत अन्यैः, कृत्वा कारयित्वा च जूयसहस्संति यूपाः युगानि तेषां सहस्रं, तथा मुसलसहस्सं | मुसलानि प्रतीतानि तेषां सहस्रं उस्सवेहत्ति ऊर्द्धकुरुत “युगमुसलोद्धकरणेन च तत्रोत्सवे प्रवर्तमाने
यराणुचरियं करेह कारवेह करित्ता कारवित्ता अ, जूयसहस्सं मुसलसहस्सं च उस्सवेह, उस्सवित्ता मम एयमाणत्तियं पञ्चप्पिणह ॥ १०० ॥ तरणं ते कोडुंबियपुरिसा सिद्धत्थेणं रण्णा एवं वृत्ता समाणा हट्ठे-तुट्ट-जाव-हियया करयलजाव - पडिसुणित्ता खिप्पामेव कुंडपुरे णगरे चारगसोहणं जावशकटखेटनकंडनादिनिषेधः प्रतीयते इति वृद्धाः " तथा कृत्वा च मम एतां आज्ञां पञ्चप्पिणहत्ति प्रत्यर्पयत कार्यं कृत्वा कृतं इति मम कथयतेत्यर्थः ॥१००॥ तपणं ते कोडुंबिय इत्यादितः पच्चप्पिणंति
पंचमः
क्षणः ॥ ५॥
॥१३३॥