SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ कल्पसूत्र सुबोध ० ॥१३३॥ लान् कुट्टयंतो वा ये कथां कथयंति, तैः अनुचरितं संयुक्तं एवंविधं क्षत्रियकुंडग्रामनगरं कुरुत स्वयं, कारयत अन्यैः, कृत्वा कारयित्वा च जूयसहस्संति यूपाः युगानि तेषां सहस्रं, तथा मुसलसहस्सं | मुसलानि प्रतीतानि तेषां सहस्रं उस्सवेहत्ति ऊर्द्धकुरुत “युगमुसलोद्धकरणेन च तत्रोत्सवे प्रवर्तमाने यराणुचरियं करेह कारवेह करित्ता कारवित्ता अ, जूयसहस्सं मुसलसहस्सं च उस्सवेह, उस्सवित्ता मम एयमाणत्तियं पञ्चप्पिणह ॥ १०० ॥ तरणं ते कोडुंबियपुरिसा सिद्धत्थेणं रण्णा एवं वृत्ता समाणा हट्ठे-तुट्ट-जाव-हियया करयलजाव - पडिसुणित्ता खिप्पामेव कुंडपुरे णगरे चारगसोहणं जावशकटखेटनकंडनादिनिषेधः प्रतीयते इति वृद्धाः " तथा कृत्वा च मम एतां आज्ञां पञ्चप्पिणहत्ति प्रत्यर्पयत कार्यं कृत्वा कृतं इति मम कथयतेत्यर्थः ॥१००॥ तपणं ते कोडुंबिय इत्यादितः पच्चप्पिणंति पंचमः क्षणः ॥ ५॥ ॥१३३॥
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy