________________
पुनः किं०? णडणदृग इत्यादि-नटा नाटयितारः, नर्तकाः खयं नृत्यकर्तारः, जल्ला वरत्राखेलकाः, मल्लाः। प्रतीताः, मुट्ठियत्ति मौष्टिका ये मुष्टिभिः प्रहरंति ते मल्लजातीयाः वेलंबगत्ति विडंबका विदूषकाः जनानां हास्यकारिणः, ये समुखविकारमुल्लुत्योत्प्लुत्य नृत्यंति ते वा, पवगत्ति प्लवका ये उत्प्लवनेन गर्नादिकमुल्लंघयंति, नद्यादिकं वा तरंति पढगत्ति पाठकाः सूक्तादीनां कहगत्ति सरसकथावक्तारः,
सुगंधवरगंधियं गंधवट्टिभूअं णड-गट्टग-जल्ल-मल्ल-मुट्ठिय-लंबग-पवग
पढग-कहग-लासग-आरक्खग-लंख-मंख-तूणइल्ल-तुंबवीणिय-अणेगतालालासका ये रासकान् ददति आरक्खगत्ति आरक्षास्तलाराः लंखत्ति लंखा वंशानखेलकाः, मखाश्चित्रफलकहस्ता भिक्षाकाः 'गौरीपुत्र' इतिप्रसिद्धाः तूणइल्लत्ति तूणाभिधानवाद्यवंतः भिक्षुविशेषाः, तुंबवीणियत्ति तुंबवीणिका वीणावादकाः, तथा अनेके ये तालाचरास्तालादानेन प्रेक्षाकारिणस्ता
कल्प.