________________
कल्पसूत्र
पंचमः
सुबोधि०
क्षणः
॥१३२॥
॥
५
॥
चंदनं, तैः दिन्नत्ति दत्ताः पंचांगुलितला हस्तकाः कुड्यादिषु यत्र तत्तथा, पुनः किं० ? उवचियचंदणकलसं उपचिता उपनिहिताः चंदनकलशा मंगलघटाः गृहांतश्चतुष्केषु यत्र तत्तथा, पुनः किं० ? | |चंदणघडसुकयतोरणपडिदुवारदेसभागं चंदनघटैः सुकृतानि रमणीयानि तोरणानि च प्रतिद्वारदेश-18 भागं द्वारस्य २ देशभागे यस्मिन् तत्तथा, पुनः किं० ? आसत्तोसत्तविपुलत्ति आसक्तो भूमिलग्नः,
उवचियचंदणकलसं चंदणघडसुकयतोरणपडिदुवारदेसभागं आसत्तोसत्तविपुलवट्टवग्घारियमल्लदामकलावं पंचवण्णसरससुरहिमुक्कपुप्फपुंजोव
यारकलियं कालागुरुपवरकुंदुरुक्कतुरुक्कडझंतधूवमघमघंतगंधुडुयाभिरामं उत्सत्तश्च उपरिलग्नो विपुलो विस्तीर्णः वदृत्ति वर्तुलः वग्धारिअत्ति प्रलंबितो माल्यदामकलापः PIपुष्पमालासमूहो यस्मिन् तत्तथा, पुनः किं० ? पंचवण्णेत्यादि-पंचवर्णाः सरसाः सुरभयो ये मुक्ताः पुष्पपुंजास्तैर्य उपचारो भूमेः पूजा, तया कलितं, पुनः किं०? कालागुरुपवरेत्यादि विशेषणं प्राग्वत्,
॥१३२॥