________________
साहसिकेषु रावणः, बुद्धिमत्सु अभयः, तीर्थेषु शत्रुजयः, गुणेषु विनयः, धानुष्केषु धनंजयः, मंत्रेषु नमस्कारः, तरुषु सहकारः, तथा सर्वशास्त्रेषु शिरोमणीभावं बिभर्ति ॥ यतः। | "नार्हतः परमो देवो, न मुक्तेः परमं पदम् । न श्रीशत्रुजयात्तीर्थ, श्रीकल्पान्न परं श्रुतम् १।" तथाऽ यं कल्पः साक्षात्कल्पद्रुम एव तस्य च पश्चानुपूर्व्या उक्तत्वात् श्रीवीरचरित्रं बीजं, श्रीपार्श्वचरित्रं अंकुरः, श्रीनेमिचरित्रं स्कंधः, श्रीऋषभचरित्रं शाखासमूहः, स्थविरावली पुष्पाणि, सामाचारीज्ञानं सौरभ्यं, फलं मोक्षप्राप्तिः । किंच| “वाचनात्साहाय्यदानात् , सर्वाक्षरश्रुतेरपि । विधिनाराधितः कल्पः, शिवदोंतर्भवाष्टकम् । २ ।। एगग्गचित्ता जिणसासणंमि, पभावणापूअपरायणा जे। तिसत्तवारं निसुणंति कप्पं, भवण्णवं गोअम! ते तरंति ॥३॥ मंत्राणां परमेष्ठिमंत्रमहिमा तीर्थेषु शत्रुजयो, दाने प्राणिदया गुणेषु विनयो ब्रह्म है। बतेषु व्रतम् । संतोषो नियमे तपस्सु च शमस्तत्त्वेषु सद्दर्शनं, सर्वज्ञोदितसर्वपर्वसु तथा श्रीवार्षिक पर्व च ॥१॥” एवं च कल्पमहिमानं आकर्ण्य तपःपूजाप्रभावनादिधर्मकार्येषु कष्टधनव्ययसाध्येषु