SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ क्षण: ॥१॥ कल्पसूत्रII पूर्वोक्तचतुर्गुणादधिकं पंचादिगुणं त्रयोदशगुणाच्च न्यूनं द्वादशगुणपर्यंतं मध्यम क्षेत्रम्। एवं चा|| प्रथमः सुबोधि० उत्कृष्ट क्षेत्रे, तदप्राप्तौ मध्यमे, तस्यापि अप्राप्तौ जघन्ये क्षेत्रे । सांप्रतं च गुर्वादिष्टे क्षेत्रे साधुभिः पर्युषणाकल्पः कर्तव्यः ॥ अयं च दशप्रकारोऽपि कल्पो दोषाभावेपि क्रियमाणस्तृतीयौषधवत् हित॥७॥ कारको भवति । तथाहि-केनचिद्भूपतिना स्वपुत्रस्य अनागतचिकित्सार्थं त्रयो वैद्या आकारितास्तत्र प्रथमो वैद्य आह मदीयं औषधं रोगसद्भावे रोगं हंति रोगाभावे च दोषं प्रकटयति । राज्ञोक्तं | सुप्तसर्पोत्थापनतुल्येनानेनौषधेन किम् ? द्वितीयः प्राह मदीयमौषधं विद्यमानं व्याधि हंति रोगाभावे च न गुणं न दोषं च करोति । राजा प्राह भस्मनि हुततुल्येन अनेनापि पर्याप्तं ! तृतीयः प्राह मदीयं । औषधं रोगसद्भावे रोग हन्ति तदभावे च शरीरे सौंदर्यवीर्यपुष्टिं करोति । राज्ञोक्तं इदं औषध है समीचीनं । तद्वदयमपि कल्पो दोषसद्भावे दोषं निराकरोति दोषाभावे च धर्म पुष्णाति । तदेवं है। समुपस्थिते पर्युषणापर्वणि मंगलनिमित्तं पंचभिरेव दिनैः कल्पसूत्रं वाचनीयम् तच्च यथा देवेषु इंद्रः ॥७॥ तारासु चंद्रः, न्यायप्रवीणेषु रामः, सुरूपेषु कामः, रूपवतीषु रंभा, वादित्रेषु भंभा, गजेषु ऐरावणः,
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy