SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ पुष्पवृष्टिं, फलवृष्टिं, बीजवृष्टिं, माल्यानां वृष्टिं, कुष्टपुटादयो गंधास्तेषां वृष्टिं, चूर्णवृष्टिं, वर्णवृष्टिं, वसुहारति वसु द्रव्यं तस्य धारा निरंतरा श्रेणिः तस्या वृष्टिं चावर्षयन् ॥९८॥ तएणं इत्यादितः एवं च, वत्थवासं च, आभरणवासं च, पत्तवासं च, पुप्फवासं च, फलवासं च, बीअवासंच, मल्लवासंच, गंधवासंच, चुण्णवासं च, वण्णवासंच,वसुहारवासं च वासिंसु ॥९८॥ तएणं से सिद्धत्थे खत्तिए भवणवइवाणमंतरजोइसवेमाणिएहिं देवेहिं तित्थयरजम्मणाभिसेयमहिमाए कयाए समाणीए पचूसकालसमयंसि जगरगुत्तिए सद्दावेइ सदावित्ता एवं वयासी ॥ ९९॥ खिप्पामेव भो देवाणुप्पिया कुंडग्गामे णयरे चारगसोहणं करेह वयासि इति यावत् प्रायः सुगम, नवरं-णगरगुत्तिए नगरगुप्तिकान् पुरारक्षकान् सद्दावेइ शब्दयति आकारयतीत्यर्थः, शब्दयित्वा च एवं अवादीत् ॥ ९९ ॥ खिप्पामेव क्षिप्रमेव भो देवानुप्रियाः !
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy