________________
कल्पसूत्र
सुबोधि०
॥१३१॥
क्षत्रियकुंडग्रामे नगरे चारगसोहणंकरेह चारकशब्देन कारागारं उच्यते, तस्य शोधनं शुद्धिं कुरुत, बंदिमोचनं कुरुत इत्यर्थः । यत उक्तम्- “ युवराजाभिषेके च परराष्ट्रापमर्दने ॥ पुत्रजन्मनि वा मोक्षो, बद्धानां प्रविधीयते ॥ १ ॥ इति” तथा माणुम्माणे वद्धणं करेह तत्र मानं रसधान्यविषयं, उन्मानं तुलारूपं, तयोर्वर्द्धनं कुरुत, तत्कृत्वा च कुंडपुरं नगरं सब्भितरबाहिरियंति अभ्यंतरे बहिश्च माणुम्माणवणं करेह करित्ता कुंडपुरं नगरं सब्भितरबाहिरियं आसियसंमज्झिओवलित्तं सिंघाडगतियच उक्कचच्चरच उम्मुहमहापहपहेसु सित्त
| यथोक्तविशेषणविशिष्टं कुरुत, कारयत । अथ किंविशिष्टं ? आसियत्ति आसिक्तं सुगंधजलच्छटादानेन संमज्झिअत्ति संमार्जितं कचवरापनयनेन, उपलिप्तं छगणादिना, ततः कर्मधारयः, पुनः किंवि| शिष्टम् ? सिंघाडगेत्यादि-श्रृंगाटकं त्रिकोणं स्थानं, त्रिकं मार्गत्रयसंगमः, चतुष्कं मार्गचतुष्टयसंगमः, चत्वरं अनेकमार्गसंगमः, चतुर्मुखं देवकुलादि, महापथा राजमार्गाः, पंथानः सामान्यमार्गाः,
पंचमः
क्षणः
॥ ५ ॥
॥१३१॥