SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ पंचमः कल्पमूत्रसुबोधि० क्षणः ॥१३०॥ खाम्यंगुष्टेऽमृतं न्यस्ये-त्यर्हजन्मोत्सवं सुराः ॥ नंदीश्वरेऽष्टाहिकां च, कृत्वा जग्मुर्यथागतम् ॥ १७ ॥ __ इति देवकृतः श्रीमहावीरजन्मोत्सवः ॥ ९७ ॥ "अस्मिन्नवसरे राज्ञे, दासी नाम्ना प्रियंवदा ॥ तं पुत्रजननोदंतं, गत्वा शीघ्रं न्यवेदयत् ॥ १॥ |सिद्धार्थोऽपि तदाकर्ण्य, प्रमोदभरमेदुरः॥ हर्षगद्गदगीरोमो-दमदंतुरभूघनः ॥ २॥ । जं रयणिं चणं समणे भगवं महावीरे जाए तं रयणिं चणं बहवे वेसमणकुंडधारीBI तिरियजंभगा देवा सिद्धत्थरायभवणंसि हिरण्णवासं च, सुवण्णवासंच, वयरवासं विना किरीटं तस्यै खां, सर्वांगालंकृतिं ददौ ॥ तां धौतमस्तकां चक्रे, दासत्वापगमाय सः ॥३॥" | जं रयणिं चणं इत्यादि- यस्यां च रजन्यां श्रमणो भगवान् महावीरो जातस्तस्यां च रजन्यां। बहवो वैश्रमणस्याज्ञाधारिणस्तिर्यग्नुंभका देवाः सिद्धत्थरायभवणंसि सिद्धार्थराजमंदिरे हिरण्णवासं||॥१३०॥ हिरण्यं रूप्यं तस्यवृष्टिं, सुवर्णवृष्टिं, वज्रवृष्टिं, वस्त्रवृष्टिं, आभरणवृष्टिं, नागवल्लीप्रमुखपत्राणां वृष्टिं,
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy