________________
भ्रश्यदुग्धाब्धिपाथश्चरमजिनपतेरंगसंगि श्रिये वः ॥ ३६॥" चतुर्वृषभरूपाणि, शक्रः कृत्वा ततः स्वयम् ॥ शृंगाष्टकक्षरत्क्षीरे-रकरोदभिषेचनम् ॥ ३७॥ सत्यं ते विबुधा देवा, पैरंतिमजिनेशितुः ॥ सृजद्भिः सलिलैः स्नानं, स्वयं नैर्मल्यमादधे ॥ ३८॥ समंगलप्रदीपं ते, विधायारात्रिकं पुनः॥ सनृत्यगीतवाद्यादि, व्यधुर्विविधमुत्सवम् ॥ ३९ ॥ | उन्मृज्य गंधकाषाय्या, दिव्ययांगं हरिविभोः ॥ विलिप्य चंदनाद्यैश्च, पुष्पाद्यैस्तमपूजयत् ॥ ४०॥ दर्पणो १वर्द्धमानश्च २, कलशो ३मीनयोर्युगम् ॥श्रीवत्सः ५ स्वस्तिको ६ नंद्यावर्त्त७ भद्रासनेट इति।४।। शक्रः खामिपुरो रत्न-पट्टके रूप्यतंदुलैः॥ आलिख्य मंगलान्यष्टा-विति स्तोतुं प्रचक्रमे ॥ ४२ ॥ शक्रोऽथ जिनमानीय, विमुच्यांबांतिके ततः ॥ संजहार प्रतिबिंबा-ऽवस्वापिन्यौ वशक्तितः ॥ ४३ ॥ कुंडले क्षौमयुग्मं चो-च्छीर्षे मुक्त्वा हरिय॑धात् ॥ श्रीदामरत्नदामाढ्य-मुल्लोचे वर्णकंदुकम् ॥ ४४ ॥ द्वात्रिंशद्रत्नरैरूप्य-कोटिवृष्टिं विरच्य सः॥ बाढमाघोषयामास, सुरैरित्याभियोगिकैः ॥ ४५॥ खामिखाम्यंबयोर्योऽत्र, करिष्यत्यशुभं मनः ॥ सप्तधार्यमंजरीव, शिरस्तस्य स्फुटिष्यति ॥ ४६॥
व्ययांगं हरिविभोः ॥ विलियविविधमुत्सवम् ॥ ३९ ॥
दर्पणो १वर्द्धमान
ARRANG
SALMERGRESSESCRORG