SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ -RRCA SASARAKAAMSAMAR अग्रगः पृष्टगं स्तौति, पृष्ठस्थोऽप्यऽग्रगं पुनः ॥ नेत्रे पश्चात्समीहते, केचनातनाः सुराः ॥ २२ ॥ शक्रः सुमेरुशृंगस्थं, गत्वाऽथो पांडुकं वनम् ॥ मेरुचूलादक्षिणेनाऽतिपांडुकंबलासने ॥ २३ ॥ है कृत्वोत्संगे जिनं पूर्वा-भिमुखोऽसौ निषीदति ॥ समस्ता अपि देवेंद्राः, स्वामिपादांतमैयरुः ॥ २४ ॥ “दशवैमानिकाः, विंशतिर्भवनपतयः, द्वात्रिंशद्यंतराः, द्वौ ज्योतिष्को, इति चतुःषष्टिरिंद्राणाम् ।” सौवर्णा राजता रानाः, स्वर्णरूप्यमया अपि ॥ स्वर्णरत्नमयाश्चाऽपि, रूप्यरत्नमया अपि ॥ २५॥ वर्णरूप्यरत्नमया, अपि मृत्स्नामया अपि ॥ कुंभाः प्रत्येकमष्टाढ्यं, सहस्रं योजनाननाः ॥ २६ ॥ | यतः-पणवीसजोयणतुंगो,बारस य जोअणाइं वित्थारो॥जोअणमेगं नालुअ, इगकोडीसट्ठिलक्खाइ।२७॥ है एवं श्रृंगार-दर्पण-रत्नकरंडक-सुप्रतिष्ठक-स्थाल-पात्रिका-पुष्पचंगेरिकादिपूजोपकरणानि कुंभवदष्टहै प्रकाराणि प्रत्येकमष्टोत्तरसहस्रमानानि, तथा मागधादितीर्थानां मृदं, जलं च गंगादीनां, पद्मानि च जलं च पद्महदादीनां, क्षुल्लहिमवद्वर्षधर-वैताढ्य-विजय-वक्षस्कारादिपर्वतेभ्यः सिद्धार्थपुष्पगंधान् । सर्वोषधीश्च, आभियोगिकसुरैरच्युतेंद्र आनाययत् । SALASSASS
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy