________________
संत्यथ मम भाग्यानि,त्रिभुवनमान्या तथा चधन्याऽहम्॥श्लाघ्यं च जीवितं मे, कृतार्थतामाप मेजन्म।३॥ श्रीजिनपादाःप्रसेदुः,कृताःप्रसादाश्च गोत्रदेवीभिः॥जिनधर्मकल्पवृक्ष-स्त्वाजन्माराधितः फलितः॥४॥ एवं सहर्षचित्तां, देवीमालोक्य वृद्धनारीणाम् ॥ जय जय ! नंदेत्याद्या-शिषः प्रवृत्ता मुखकजेभ्यः॥५॥ हर्षात्प्रवर्तितान्यथ, कुलनारीभिश्च ललितधवलानि॥उत्तंभिताः पताका, मुक्तानां स्वस्तिका न्यस्ताः ।। आनंदाद्वैतमयं, राजकुलं तबभूव सकलमपि ॥ आतोद्यगीतनृत्यैः, सुरलोकसमं महाशोभम् ॥७॥
तएणं समणे भगवं महावीरे गब्भत्थे चेव इमेयारूवं अभिग्गहं अभिगिण्हइणो खलु वर्धापनागताधन- कोटीर्यहन् ददच्च धनकोटीः ॥ सुरतरुरिव सिद्धार्थः, संजातः परमहर्षभरः ॥ ८॥ 8 तएणं इत्यादि-ततःश्रमणो भगवान्महावीरो गर्भस्थ एव पक्षाधिके मासषट्के व्यतिक्रांते इमं एत-18
द्रूपं अभिग्रहं अभिगृह्णाति, कं ? इत्याह । णोखलु इत्यादि- खलु निश्चयेन नो मम कल्पते मातापिहैतषु जीवत्सु आगारात् अनगारितां प्रव्रजितुं गंतुं दीक्षा ग्रहीतुं इत्यर्थः । इदं अभिग्रहग्रहणं च