________________
कल्पमूत्र
मुबोधि०
॥११८॥
हावीरो मातुरिमं एतद्रूपं संकल्पं समुत्पन्नं विज्ञाय एगदेसेणं एकदेशेन अंगुल्यादिना एयइ एजते है कंपते, ततः सा त्रिशला क्षत्रियाणी हृष्टतुष्टादिविशेषणविशिष्टा एवं अवादीत् ॥ ९३ ॥ अथ किं अवादीत् ? नो खलु मे गब्भे हडे इत्यादि सुगमं प्राग् व्याख्यातं च ।
एगदेसेणं एयइ। तएणं सा तिसला खत्तियाणी हट्ट-तुद्व-जाव हियया एवं वयासी ॥९३॥णो खल्ल मे गब्भे हडे ! जाव णो गलिए! एस मे गब्भे
पुद्धिं णो एयइ, इयाणिं एयइत्तिकट्ट हद-तुटू-जाव हियया एवं वा विहरइ । अथ हर्षिता त्रिशलादेवी यथाचेष्टत तथा लिख्यतेप्रोल्लसितनयनयुगला, स्मेरकपोला प्रफुल्लमुखकमला॥विज्ञातगर्भकुशला, रोमांचितकंचुका त्रिशला।१।। प्रोवाचमधुरवाचा,गर्भे मे विद्यतेऽथ कल्याणम्॥हा धिक्मयकाऽनुचितं,चिंतितमतिमोहमतिकतया।२।
॥११८॥