SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ कल्पमूत्र मुबोधि० ॥११८॥ हावीरो मातुरिमं एतद्रूपं संकल्पं समुत्पन्नं विज्ञाय एगदेसेणं एकदेशेन अंगुल्यादिना एयइ एजते है कंपते, ततः सा त्रिशला क्षत्रियाणी हृष्टतुष्टादिविशेषणविशिष्टा एवं अवादीत् ॥ ९३ ॥ अथ किं अवादीत् ? नो खलु मे गब्भे हडे इत्यादि सुगमं प्राग् व्याख्यातं च । एगदेसेणं एयइ। तएणं सा तिसला खत्तियाणी हट्ट-तुद्व-जाव हियया एवं वयासी ॥९३॥णो खल्ल मे गब्भे हडे ! जाव णो गलिए! एस मे गब्भे पुद्धिं णो एयइ, इयाणिं एयइत्तिकट्ट हद-तुटू-जाव हियया एवं वा विहरइ । अथ हर्षिता त्रिशलादेवी यथाचेष्टत तथा लिख्यतेप्रोल्लसितनयनयुगला, स्मेरकपोला प्रफुल्लमुखकमला॥विज्ञातगर्भकुशला, रोमांचितकंचुका त्रिशला।१।। प्रोवाचमधुरवाचा,गर्भे मे विद्यतेऽथ कल्याणम्॥हा धिक्मयकाऽनुचितं,चिंतितमतिमोहमतिकतया।२। ॥११८॥
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy