SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ SUSTAARAISOGALOSHIRTS भावः, एतेषां यत् 'मणुजं' मनोजत्वं तत् 'उवरयत्ति उपरतं निवृत्तं यस्मिन् एवंविधं अत एव दीण-15 विमणं दीनं सत् विमनस्कं व्यप्रचेतस्कं विहरइ विहरति आस्ते ॥ ९२ ॥ तएणं से इत्यादि-तंतथा-18 विधं पूर्वोदितं व्यतिकरं अवधिना अवधार्य भगवान् चिंतयति । " किं कुर्मः ? कस्य वा ब्रूमो ?, तलतालनाडइज्जजणमणुजं दीणविमणं विहरइ ॥ ९२ ॥ तएणं से समणे भगवं महावीरे माऊए एयमेयारूवं अब्भत्थियं पत्थियं मणोगयं संकप्पं समुप्पण्णं विजाणित्ता मोहस्य गतिरीदृशी। दुषेर्धातोरिवास्माकं, दोषनिष्पत्तये गुणः ॥१॥ मया मातुः प्रमोदाय, कृतं जातं ? तु खेदकृत् । भाविनः कलिकालस्य, सूचकं लक्षणं ह्यदः ॥ २॥ पंचमारे गुणो यस्माद्भावी दोषकरो| नृणाम् । नालिकेरांभसि न्यस्तः, कर्परो मृतये यथा ॥३॥” इत्येवंप्रकारेण स श्रमणो भगवान्म
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy