________________
हाकिमुपस्थितमेतत् ,निष्कारणवैरिविधिनियोगेन॥ हा कुलदेव्यः क्व गता,यदुदासीनाः स्थिता यूयम्३१ | चतुर्थः पवार अथ तत्र प्रत्यूहे, विचक्षणाः कारयति कुलवृद्धाः॥ शांतिकपौष्टिकमंत्रो-पयाचितादीनि कृत्यानि ॥३२॥ पृच्छंति च दैवज्ञान् ,निषेधयंत्यपि च नाटकादीनि॥अतिगाढशब्दविरचित-वचनानि निवारयंत्यपि च३३
तंपिय सिद्धत्थरायवरभवणं उवरयमुइंगतंती
USESSIONSCIOUS
। राजाऽपि लोककलितः, शोकाकुलितोऽजनिष्ट शिष्टमतिः॥ किंकर्तव्यविमूढाः,संजाता मंत्रिणः सर्वे ।३४।"
I अस्मिन्नवसरे च तत्सिद्धार्थराजभवनं यादृशं जातं तत्सूत्रकृत् स्वयं आह । तंपिय सिद्धत्थरायव-18 हरभवणं तदपि सिद्धार्थराजवरभवनं, उवरयमुइंगेत्यादि-मृदंगो मईलस्तंत्री वीणा, तलताला हस्तता
ला, यद्वा तला हस्ताः, तालाः कंसिकाः, 'नाडइज्जजणत्ति' नाटकीया नाटकहिता जनाः पात्राणीति