________________
कल्पमूत्रसुबोधि०
॥११९॥
KATARRORRRR
उदरस्थेऽपि मयि मातुरीदृशः स्नेहो वर्तते तर्हि जाते तु मयि कीदृशो भविष्यतीति धिया अन्येषां । मातरि बहुमानप्रदर्शनार्थं च । यदुक्तम् “आस्तन्यपानाजननी पशूना-मादारलाभाच्च नराधमानाम् । आगेहकृत्याच्च विमध्यमानां, आजीवितात्तीर्थमिवोत्तमानाम् ॥ १ ॥ ९४ ॥ तएणं सा तिसला खत्ति
मे कप्पइ अम्मापिऊहिं जीवंतेहिं मुंडेभवित्ता अगाराओ अणगारियं पवइत्तए ॥९४॥तएणं सा तिसला खत्तियाणी ण्हाया कयबलिकम्मा
कयकोउयमंगलपायच्छित्ता सवालंकारविभूसिया तं गभं नाइसीएहिं याणी ततः सा त्रिशला क्षत्रियाणी ण्हाया कयवलिकम्मा स्नाता कृतं बलिकर्म पूजा यया सा तथा । कयकोउयमंगलपायछित्ता कृतानि कौतुकमांगल्यान्येव प्रायश्चित्तानि यया सा तथा सवालंकारवि- ॥११९॥ भूसिया सर्वालंकारैर्विभूषिता सती तं गर्भ नातिशीतैर्नात्युष्णैर्नातितिक्तैर्नातिकटुकै तिकषायैर्नात्य