SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ आगता गुरुभिस्तथैव पृष्टा वक्रतया अन्यानि उत्तराणि ददुर्बादं पृष्टाश्च सत्यं प्रोचुः गुरुभिरुपालंभे च दत्ते सन्मुखं गुरूनेव उपालब्धवंतः यदस्माकं तदा नटनिषेधसमये नटीनिषेधोऽपि कुतो न कृतः? भवतां | 18 एव अयं दोषः ! अस्माभिः किं ज्ञायते ! इति प्रथमो दृष्टांतः॥ | तथा-कश्चिद्व्यवहारिसुतः पित्रा बहुशः शिक्ष्यमाणो जनकादीनां सन्मुखं जल्पनं न कर्तव्यं इति पितृवचनं वक्रतया मनसि दधार । अथैकदा सर्वेषु स्वजनेषु बहिर्गतेषु पुनः पुनः शिक्षयंतं पितरं । ६ अद्य शिक्षयामीति विचिंत्य कपाटं दत्वा स्थितः।आगतेषु च पित्रादिषु द्वारोद्घाटनार्थं बहुशब्दक-| रणेऽपि न वक्ति नचोद्घाटयति भित्त्युल्लंघनेन मध्ये प्रविष्टेन च पित्रा हसन् दृष्ट उपालब्धश्च कथ- यामास भवद्भिरेवोक्तं वृद्धानां उत्तरं न देयं इति द्वितीयः॥ है। अथ अजितादियतीनां ऋजुप्राज्ञत्वे दृष्टांतः।यथा- केचिदजितजिनयतयो नटं निरीक्ष्य चिरेणा-16 गता गुरुभिः पृष्टा यथास्थितं अकथयन् गुरुभिश्च निषिद्धाः। अथान्यदा ते बहिर्गता नटी नृत्यंती RSSEXRORESANSAR
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy