________________
आगता गुरुभिस्तथैव पृष्टा वक्रतया अन्यानि उत्तराणि ददुर्बादं पृष्टाश्च सत्यं प्रोचुः गुरुभिरुपालंभे च दत्ते
सन्मुखं गुरूनेव उपालब्धवंतः यदस्माकं तदा नटनिषेधसमये नटीनिषेधोऽपि कुतो न कृतः? भवतां | 18 एव अयं दोषः ! अस्माभिः किं ज्ञायते ! इति प्रथमो दृष्टांतः॥ | तथा-कश्चिद्व्यवहारिसुतः पित्रा बहुशः शिक्ष्यमाणो जनकादीनां सन्मुखं जल्पनं न कर्तव्यं इति
पितृवचनं वक्रतया मनसि दधार । अथैकदा सर्वेषु स्वजनेषु बहिर्गतेषु पुनः पुनः शिक्षयंतं पितरं । ६ अद्य शिक्षयामीति विचिंत्य कपाटं दत्वा स्थितः।आगतेषु च पित्रादिषु द्वारोद्घाटनार्थं बहुशब्दक-| रणेऽपि न वक्ति नचोद्घाटयति भित्त्युल्लंघनेन मध्ये प्रविष्टेन च पित्रा हसन् दृष्ट उपालब्धश्च कथ-
यामास भवद्भिरेवोक्तं वृद्धानां उत्तरं न देयं इति द्वितीयः॥ है। अथ अजितादियतीनां ऋजुप्राज्ञत्वे दृष्टांतः।यथा- केचिदजितजिनयतयो नटं निरीक्ष्य चिरेणा-16
गता गुरुभिः पृष्टा यथास्थितं अकथयन् गुरुभिश्च निषिद्धाः। अथान्यदा ते बहिर्गता नटी नृत्यंती
RSSEXRORESANSAR