________________
कल्पमूत्र
चतुर्थः
सुबोधि०
क्षण:
॥११६॥
४
॥
पसुपक्खिमाणुसाणं,बाले जोविहुँ विओयए पावो॥सो अणवच्चो जायइ, अह जायइ तो विवजिज्जा ।१३।। तत्पड्डका मया किं, त्यक्ता वा त्याजिता अधमबुद्ध्या लघुवत्सानां मात्रा, समं वियोगः कृतःकिंवा॥१४॥ तेषां दुग्धापायो-ऽकारि मया कारितोऽथवा लोकैः॥ किंवा सबालकोंदुरु-बिलानि परिपूरितानि जलैः॥१५॥ किंवा सांडशिशून्यपि,खगनीडानिप्रपातितानि भुविापिकशुककुकुटकादे-लिवियोगोऽथवा विहितः१६६ है किंवा बालकहत्या-ऽकारि सपत्नीसुतायुपरिदुष्टम्॥चिंतितमचिंत्यमपि वा,कृतानि किं कार्मणादीनि ।१७ है किं वा गर्भस्तंभन-शातनपातनमुखं मया चक्रे ? ॥ तन्मंत्रभेषजान्यपि, किं वा मयका प्रयुक्तानि ?॥१८॥ अथवा भवांतरे किं, मया कृतं शीलखंडनं बहुशः॥यदिदं दुःखं तस्मा-द्विना न संभवति जीवानाम् ॥१९॥
यतः- कुरंडरंडत्तणदुब्भगाई, वंज्झत्तनिर्दू विसकन्नगाई ॥ जम्मंतरे खंडिअसीलभावा, नाऊण कुज्जा दढसीलभावं ॥ २० ॥
॥११६॥ १ योऽपि च । २ वियोजयति । ३ विपद्येत् । ४ निंदुर्मूतवत्सा । ५" लहंति जम्मंतरभग्गसीला" इवितृतीयपदपाठः पुस्तकांतरे ।
AAAAAAAAAAAAA