SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ कल्पसूत्र सुबोधि० ॥११४॥ तदित्याह वद्धमाणुत्ति वर्द्धमान इति ॥ ९० ॥ तणं समणे भगवं महावीरे ततः श्रमणो भगवान्म| हावीरः माउयअणुकंपणट्टयाए मयि परिस्पंदमाने मातुः कष्टं माभूदिति मातुः अनुकंपनार्थ मातुभक्त्यर्थमन्येनाऽपि मातुर्भक्तिः कर्तव्या इति दर्शनार्थं च णिच्चले निश्चलः णिप्फंदे निष्पंदः किंचि - गुणणिप्पणं णामधिजं करिस्सामो वद्धमाणुति ॥ ९० ॥ तणं समणे भगवं महावीरे माउय अणुकंपणट्टयाए णिच्चले णिप्फंदे णिरेयणे अल्लीणपल्लीणगुत्ते आवि होत्था ॥ ९१ ॥ दपि चलनाभावात्, अत एव णिरेयणे निरेजनो निष्कंपः अल्लीणत्ति आ ईषल्लीन: अंगगोपनात् पल्लीणत्ति प्रकर्षेण लीनः उपांगगोपनात्, अत एव गुत्ते गुप्तः, ततः पदत्रयस्य कर्मधारयः आवि चापि इति विशेषणसमुच्चये होत्था अभवत् । अत्र कविः - www चतुर्थः क्षणः ॥ ४ ॥ ॥११४॥
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy