________________
भगवतो महावीरस्य मातापित्रोः अयमेतद्रूपोऽध्यवसायः समुत्पन्नः ॥ ८९ ॥ कोऽसौ ? इत्याह । जप्पभिईं चणं यतः प्रभृति अम्हं अस्माकं एष दारकः कुक्षौ गर्भतया व्युत्क्रांत उत्पन्नस्ततः प्रभृति अम्हे वयं हिरण्येन वर्द्धामहे, यावत्प्रीतिसत्कारेण अतीव २ अभिवर्द्धामहे तंति तस्मात्कारणात् यदा
प्पभि चणं अम्हं एस दारए कुच्छिसिं गब्भत्ताए वक्कंते, तप्पभिदं चणं अम्हे हिरणं वडामो, सुवण्णेणं वड्डामो, धणेणं धण्णेणं वड्डामो, जाव संतसारसावइजेणं पीइसक्कारेणं अईव अईव अभिवड्डामो, तं जयाणं अम्हं एस दार जाए भविस्सइ तयाणं अम्हे एयस्स दारगस्स एयाणुरूवं गुण्णं
अस्माकं एष दारको जातो भविष्यति, तयाणं तदा अम्हे वयं एतस्य दारकस्य एयाणुरूवं एतदनुरूपं धनादिवृद्धेरनुरूपं, अत एव गुण्णं गुणेभ्य आगतं, तत एव गुणनिष्पन्नं नामधेयं करिष्यामः, किं