________________
॥११३॥
॥४॥
कल्पसूत्र-18 विस्तीर्ण धनं गवादिकं, कनकं घटिलाघटितप्रकाराभ्यां द्विविधं, 'रयणत्ति' रत्नानि कर्केतनादीनि, चतुर्थः
मणयश्चंद्रकांतायाः, मौक्तिकानि प्रतीतानि, शंखा दक्षिणावर्ताः, शिला राजपट्टादिकाः, प्रवालानि क्षणः विद्यमाणि, 'रत्तरयणत्ति' रक्तरलानि पनरागादीनि, आदिशब्दावस्त्रकंबलादिपरिग्रहस्सतो इंद्वः।
जणवएणं जसवाएणं वङ्कित्था, विपुलधणकणगरयणमणिमोत्तियसंखसिलप्पवालरत्तरयणमाइएणं संतसारसावइजेणं पीइसक्कारसमुदएणं अईव अईव अभिकड्डित्था, तएणं समणस्स भगवओ महावीरस्स अम्मापिऊणं अ
यमेयारूवे अब्भत्थिए चिंतिए पत्थिए मणोगए संकप्पेसमुप्पजित्था॥८९॥ तथा संतत्ति सद्विद्यमानं नविंद्रजालादिवत्स्वरूपतोऽविद्यमानं एवंविधं यत् सारसावइनेणं सारखापतेयं प्रधानद्रव्यं तेन । लथा- पीइसक्कारेत्यादि-प्रीतिर्मानसी तुष्टिः, सत्कारो वस्त्रादिभिः खजनकता भकिस्तत्समुदयेन च तत् ज्ञातकुलं अतीव अतीव अभ्यवर्द्धत, तएणमित्यादि- ततः श्रमणस्य ।
*8455*
P
ककककककर
॥११३॥
ASSAGE