________________
तु कुंकुमगुडाई २ । मिज्झं चोप्पडलोणाइ ३, रयणवत्थाइ परिधिजं ४ ॥ १ ॥” घण्णेणं धान्यं चतुर्विंशतिभेदं, तद्यथा - " धन्नाई चउवीसं, जब १ गोहुम २ सालि ३ वीहि ४ सट्ठि अ ५ ॥ कुद्दव ६ अणुआ ७ कंगू ८, रालय ९ तिल १० मुग्ग ११ मासा य १२ ॥ १ ॥ अयसि १३ हरिमंथ ११ तिउडा १५, निप्फाव १६ सिलिंद १७ रायमासा य १८ ॥ उच्छू १९ मसूर २० तुबरी २१, कुलत्थ २२ तहधण्णेणं रजेणं रट्टेणं बलेणं वाहणेणं कोसेणं कोट्टागारेणं पुरेणं अंतेउरेणं
धन्न य २३ कलाया २४ *॥ २ ॥ रज्जेणं राज्यं सप्तांगं, रट्टेणं राष्ट्रं देशः, बलं चतुरंगं सैन्यं वाहणेणं वाहनं वेसरादि, कोसेणं कोशो भांडागारं कोट्टागारेणं कोष्ठागारं धान्यगृहं, पुरांतःपुरे प्रतीते, जानपदो देशवासी लोकः, यशोवादः साधुवादः, एभिः अवर्द्धत । तथा विउलधणेत्यादि - विपुलं
* अणुआ-युगंधरी - ज्वार-चरी ७ कंगू-कंगनी ८ रालय - चीना ९ हरिमंथ - चणा १४ तिउडा-लांग १५ निष्पाव झालर - वाल १६ सिलिंद - मोठ १७ रायमासा - चौला १८ उच्छू-बरटी १९ धन्नय-धाणा - धनिया २३ कलाया - वटाणा - मटर २४ ।।