________________
कल्पमूत्र
मुबोधि०
॥११२॥
OSHIQORIAUSAHARASHG
पर्वतगृहाः पर्वतं उत्कीर्य कृता गृहा इत्यर्थः, 'उवट्ठाणत्ति' उपस्थानगृहाः आस्थानसभाः, 'भवणत्ति है। भवनगृहाः कुटुंबिवसनस्थानानि, ततः श्मशानादीनां द्वंद्वः । अथ एतेषु प्रामादिषु शृंगाटकादिषु । च यानि महानिधनानि पूर्व कृपणपुरुषैः संनिक्षिप्तानि तिष्ठति तानि तिर्यग्नुंभका देवाः सिद्धार्थराजभवने संहरंति मुंचंतीति योजना ॥ ८८ ॥ जं रयणि चणं इत्यादितः संकप्पे समुप्पज्झित्था इति ।
साहरंति॥८८॥ जरयणि चणं समणे भगवं महावीरे णायकुलंसि साहरिए
तं रयणिं चणं तं णायकुलं हिरण्णेणं वड्डित्था, सुवण्णेणं वड्डित्था, धणेणं यावत् , तत्र ‘णमिति' वाक्यालंकारे, यस्यां च रात्रौ श्रमणो भगवान् महावीरो ज्ञातकुले संहृतस्ततः ।। प्रभृति तत् ज्ञातकुलं हिरण्यादिभिः अवर्द्धत, तत्र हिरण्यं रूप्यं अघटितं सुवर्णं वा, सुवर्णं घटितं,II धनं-गणिम १ धरिम २ मेय ३ पारिच्छेद्यभेदाच्चतुर्विधं, तदुक्तं-"गणिमं जाईफलपुप्फलाई १, धरिमं 3
॥११२॥