SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ पावत् पूर्ववत् ॥ ८४ ॥ इमेयणं इत्यादितः, चक्कवटी इति यावत् प्राग्वत् ॥ ४५ ॥ तएणसा पडिबुझंति ॥ ८४॥ इमेय णं तुमे देवाणुप्पिए! चउद्दस महासुमिणा दिवा तं उरालाणं तुमे देवाणुप्पिए! सुमिण्णा दिट्ठा, जाव जिणे वा तेलुक्कणायगे धम्मवरचाउरंतचक्कवट्टी॥८५॥तएणं सा तिसला खत्तिआणी एयमटुं सुच्चा णिसम्म हट्ठ-तुट्ट-जाव हियया करयल-जाव ते सुमिणे सम्म पडिच्छइ ॥८६॥ पडिछित्ता सिद्धत्थेणं रण्णा अब्भणुण्णाया समाणी णाणामणिरयणभत्तिचित्ताओ भद्दासणाओ अब्भुटेइ अब्भुट्टित्ता अतुरियमचवलमसंभंताए अविलंबियाए रायहंससरिसीए गईए जेणेव सए भवणे तेणेव उवागच्छइ, इत्यादिलः पडिच्छइ इति यावत्याग्बत् ॥ ८६ ॥ पडिच्छिप्ता इत्यादिप्तः अणुपविट्ठा इति वावरत्रामवत् SX*XAROSSA
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy