SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ कल्पसूत्र ॥११०॥ ॥ ८७ ॥ जप्पभिइंच णं इत्यादि- यतः प्रभृति यस्मादिनादारभ्य श्रमणो भगवान् महावीरः तस्मिन् चतुर्थः सुबोधि० राजकुले संहृतः ततः प्रभृति तस्मादिनादारभ्य बहवः वेसमणकुंडधारिणो तिरियजंभगा देवा वैश्रम-2 इणस्य धनदस्य कुंडं आयत्ततां धारयति एवंविधा ये तिर्यग्लोकवासिनो मुंभकजातीयाः तिर्यग्नुंभका || उवागच्छित्ता सयं भवणं अणुपविट्ठा ॥ ८७॥ जप्पभिई चणं समणे भगवं महावीरे तंसि रायकुलंसि साहरिए, तप्पभिई च णं बहवे वेसमणकुंड धारिणो तिरियजंभगा देवा, सक्कवयणेणं से जाइं इमाई पुरापोराणाई * देवाः सक्कवयणेणं शक्रवचनेन शक्रेण वैश्रमणाय उक्तं, वैश्रमणेन तिर्यग्नुंभकेभ्य इति भावः सेत्ति' अथशब्दार्थे, अथ ते तिर्यग्नुंभका देवाः जाइं इमाइं यानि इमानि वक्ष्यमाणखरूपाणि ॥११॥ पुरापोराणाई पुरा पूर्वं निक्षिप्तानि अत एव पुराणानि चिरंतनानि महानिधानानि भवंति, तद्यथा ACAPAROS
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy