SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ POSSAROGRECCCCCCCC पहीणसामियाई प्रहीणखामिकानि अल्पीभूतखामिकानीत्यर्थः, अत एव पहीणसेउयाई प्रहीणसेक्तु-६ काणि, सेक्ता हि उपरि धनक्षेप्ता, स तु खाम्येव भवति, पुनःकिं० ? पहीणगोत्तागाराइं येषां महानि-14 धानानां धनिकसम्बंधीनि गोत्राणि अगाराणि च प्रहीणानि विरलीभूतानि भवंति तानि प्रहीणगोत्रागाराणि, एवं उच्छिन्नः सर्वथा अभावं प्राप्तः खामी येषां तानि उच्छिन्नखामिकानि, एवं अग्रेऽपि महाणिहाणाई भवंति, तंजहा-पहीणसामियाई, पहीणसेउयाई, पहीणगोत्तागाराई, उच्छिण्णसामियाई, उच्छिण्णसेउयाई, उच्छिण्णगोत्ता गाराई, गामागरणगरखेडकब्बडमडंबदोणमुहपट्टणासमसंबाहसण्णिवाच्यम् । अथ केषु केषु स्थानेषु तानि वर्त्तन्ते? इत्याह । गामेत्यादि- ग्रामाः करवंतः, आकराः लोहाद्युत्पत्तिभूमयः, नगराणि कररहितानि, खेटानि धूलिप्राकारोपेतानि, कर्बटानि कुनगराणि, मडंबानि सर्वतोऽर्द्धयोजनात्परतोऽवस्थितग्रामाणि, द्रोणमुखानि यत्र जलस्थलपथावुभावपि भवतः, PARAAAAAAAAAAAEG
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy