________________
POSSAROGRECCCCCCCC
पहीणसामियाई प्रहीणखामिकानि अल्पीभूतखामिकानीत्यर्थः, अत एव पहीणसेउयाई प्रहीणसेक्तु-६ काणि, सेक्ता हि उपरि धनक्षेप्ता, स तु खाम्येव भवति, पुनःकिं० ? पहीणगोत्तागाराइं येषां महानि-14 धानानां धनिकसम्बंधीनि गोत्राणि अगाराणि च प्रहीणानि विरलीभूतानि भवंति तानि प्रहीणगोत्रागाराणि, एवं उच्छिन्नः सर्वथा अभावं प्राप्तः खामी येषां तानि उच्छिन्नखामिकानि, एवं अग्रेऽपि
महाणिहाणाई भवंति, तंजहा-पहीणसामियाई, पहीणसेउयाई, पहीणगोत्तागाराई, उच्छिण्णसामियाई, उच्छिण्णसेउयाई, उच्छिण्णगोत्ता
गाराई, गामागरणगरखेडकब्बडमडंबदोणमुहपट्टणासमसंबाहसण्णिवाच्यम् । अथ केषु केषु स्थानेषु तानि वर्त्तन्ते? इत्याह । गामेत्यादि- ग्रामाः करवंतः, आकराः लोहाद्युत्पत्तिभूमयः, नगराणि कररहितानि, खेटानि धूलिप्राकारोपेतानि, कर्बटानि कुनगराणि, मडंबानि सर्वतोऽर्द्धयोजनात्परतोऽवस्थितग्रामाणि, द्रोणमुखानि यत्र जलस्थलपथावुभावपि भवतः,
PARAAAAAAAAAAAEG