________________
यावत् पूर्ववत् ॥ ८४ ॥ इमेपणं इत्यादितः, चक्कवटी इति यावत् प्राग्वत् ॥ ८९ ॥ तसा डिबुज्झति ॥ ८४ ॥ इमेय णं तुमे देवाणुप्पिए! चउद्दस महासुमिणा दिट्ठा तं उराला तुमे देवाणुप्पिए ! सुमिण्णा दिट्ठा, जाव जिणे वा तेलुक्कणायगे धम्मवरचाउरंतचक्कवट्टी ॥ ८५ ॥ तरणं सा तिसला खत्तिआणी एयमट्टं सुच्चा णिसम्म हट्ट - तुट्ट - जाव हियया करयल-जाव ते सुमिणे सम्मं पडिच्छइ ॥ ८६ ॥ पडिछित्ता सिद्धत्थेणं रण्णा अब्भणुष्णाया समाणी णाणामणिरक्णभत्तिचित्ताओ भद्दासणाओ अब्भुट्ठेइ अब्भुट्ठित्ता अतुरियमचवलमसंभंताए अविलंबियाए रायहंससरिसीए गईए जेणेव सए भवणे तेणेव उवागच्छइ, इत्यादितः पडिच्छइ इति यावत्प्राग्वत् ॥ ८६ ॥ पडिच्छित्ता इस्यादितः अणुपविट्ठा इति यावत्प्रागवत्