SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ कल्पमूत्र सुबोधि० ॥१०९॥ पुष्पैः, अलंकारैर्मुकुटादिभिः सत्कारयति सन्मानयति च, विनयवचनप्रतिफ्त्या सत्कार्य सन्मान्य च विपुलं जीविकाहं आजन्मनिर्वाहयोग्यं प्रीतिदानं ददाति, प्रीतिदानं दत्वा च प्रतिविसर्जयति ॥८॥ पुप्फबत्थगंधमल्लालंकारेणं सक्कारेइ, सम्माणेइ, सक्कारिता सम्माणित्ता विउलं जीवियारिहं पीइदाणं दलइ दलइत्ता पडिविसज्जेह ॥ ८२॥तएणं से सिद्धत्थे खत्तिए सीहासणाओ अब्भुढेइ, अब्भुद्वित्ता जेणेव तिसला खत्तियाणी जवणियंतरिया तेणेव उवागच्छइ उवागच्छित्ता तिसलं खत्तियाणी एवं वयासी ॥ ८३ ॥ एवं खलु देवाणुप्पिए ! सुविणसत्थंसि बायालीसं सुविणा, तीसं महासुमिणा, जाव एगं महासुमिणं पासित्ताणं तएणं इत्यादितः एवं वयासी इति यावत् प्राग्वत् ॥ ८३ ॥ एवं खलु इत्यादितः बुझंति इति ॥१०९॥
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy