________________
यावत्"प्राग्वत् ॥ ८० ॥ तएणं इत्यादितः एवं वयासी इति यावत् प्राग्वत् ॥ ८१ ॥ एवमेयं इत्यादितः पडिविसज्जेइ इति यावत् प्रायः सुगम, नवरं- ते सुविणलक्खणपाढए तान् स्वप्मलक्षणपाठकान्
सुविणलक्खणपाढगाणं अंतिए एयमद्रं सोचा णिसम्म ह-तुद्र-जाव हियए करयल-जाव ते सुविणलक्खणपाढए एवं वयासी ॥८१॥ एवमेयं देवाणुप्पिआ ! तहमेयं देवाणुप्पिआ! अवितहमेयं देवाणुप्पिआ! इच्छियमेयं देवाणुप्पिआ! पडिच्छियमेयं देवाणुप्पिआ! इच्छियपडिच्छियमेयं देवाणुप्पिआ! सच्चेणं एसमटे से जहेयं तुब्भे वयहत्ति कटु, ते सुमिणे
सम्म पडिच्छइ, पडिच्छित्ता, ते सुविणलक्खणपाढए विउलेणं असणेणं विपुलेन अशनेन शाल्यादिना, पुष्पैः अग्रथितैर्जात्यादिपुष्पैः, वस्त्रैः प्रतीतैर्गंधर्वासचूर्णैः, माल्यैथित
कल्प.१९