________________
चतुर्थः
कल्पमूत्रसुबोधि०
क्षण:
॥१०८||
॥४॥
RAISNASISEIRAS
(५) चंद्रदर्शनात्कुवलये मुदं दास्यति (६) सूर्यदर्शनाद्भामंडलभूषितो भविष्यति (७) ध्वजदर्शनाद्धर्मध्वजभूषितो भविष्यति (८) कलशदर्शनाद्धर्मप्रासादशिखरे स्थास्यति (९) पद्मसरोदर्श-8 नात्सुरसंचारितकमलस्थापितचरणो भविष्यति (१०) रत्नाकरदर्शनात्कैवल्यरत्नस्थानं भविष्यति (११)/
क्वटी ॥७९॥तं उराला णं देवाणुप्पिया! तिसलाए खत्तियाणीए सुमिणा दिवा, जाव आरुग्ग-तुट्ठि-दीहाउ-मंगलकारगा णं देवाणुप्पिया!
तिसलाए खत्तियाणीए सुमिणा दिट्ठा ॥८० ॥तएणं सिद्धत्थे राया तेसिं । विमानदर्शनाद्वैमानिकानामपि पूज्यो भविष्यति (१२) रत्नराशिदर्शनाद्रत्नप्राकारभूषितो भविष्यति 2(१३) निर्धूमाग्निदर्शनात् भव्यकनकशुद्धिकारी भविष्यति (१४) चतुर्दशानामपि समुदितफलं तु]
चतुर्दशरज्वात्मकलोकाग्रस्थायी भविष्यतीति ॥ ७९ ॥ तं उरालाणं इत्यादितः सुविणा दिट्ठा इति
८॥